Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
३९८
.. सिद्धान्तकौमुद्याम् । न्ताध्वदूरपारसर्वानन्तेषु डः ॥ ४९ आशिषि हनः ॥ ५० अपे क्लेशतमसोः ॥ ५१ कुमारशीर्षयोणिनिः ॥ ५२ लक्षणे जायापत्योष्टक् ॥ ५३ अमनुष्यकर्तृके च ॥ ५४ शक्तौ हस्तिकपाटयोः ॥ ५५ पाणिघताडघौ शिल्पिनि ॥ ५६ आढ्यसुभगस्थूलपलितनमान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ ५७ कर्तरि भुवः खिष्णुच्खुकौ ॥ ५८ स्पृशोऽनुदके किन् ॥ ५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ॥ ६० त्यदादिषु दृशोऽनालोचने कञ्च ॥ ३ ॥ ६१ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ॥ ६२ भजो ण्विः ॥ ६३ छन्दसि सहः ॥ ६४ वहश्च ॥ ६५ कव्यपुरीषपुरीप्येषु ज्युट् ॥ ६६ हव्येऽनन्तःपादम् ॥ ६७ जनसनखनक्रमगमो विट् ॥ ६८ अदोऽनन्ने ॥ ६९ क्रव्ये च ॥ ७० दुहः कब्धश्च ॥ ७१ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥ ७२ अवे यजः ॥ ७३ विजुपे छन्दसि ॥ ७४ आतो मनिन्वनिब्वनिपश्च ॥ ७५ अन्येभ्योऽपि. दृश्यन्ते ॥ ७६ किच ॥ ७७ स्थः क च ॥ ७८ सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७९ कर्तर्युपमाने ॥ ८० व्रते ॥ ४ ॥ ८१ बहुलमाभीक्ष्ण्ये ॥ ८२ मनः ॥ ८३ आत्ममाने खश्च ॥ ८४ भूते ॥ ८५ करणे यजः ॥ ८६ कर्मणि हनः ॥ ८७ ब्रह्मभ्रूणवृत्रेषु विप् ॥ ८८ बहुलं छन्दसि ॥ ८९ सुकर्मपापमन्त्रपुण्येषु कृञः ॥ ९० सोमे सुञः ॥ ९१ अग्नौ चेः ॥ ९२ कर्मण्यम्या. ख्यायाम् ॥ ९३ कर्मणीनिविक्रियः ॥ ९४ दृशेः कनिप् ॥ ९५ राजनि युधिकृञः ॥ ९६ सहे च ॥ ९७ सप्तम्यां जनेर्डः ॥ ९८ पञ्चम्यामजातौ ॥ ९९ उपसर्गे च संज्ञायाम् ॥ १०० अनौ कर्मणि ॥ ५ ॥ १०१ अन्येष्वपि दृश्यते ॥ १०२ निष्ठा ॥ १०३ सुयजोनिप् ॥ १०४ जीर्यतेरतॄन् ॥ १०५ छन्दसि लिट् ॥ १०६ लिटः कानज्वा ॥ १०७ कसुश्च ॥ १०८ भाषायां सदवसश्रुवः ॥ १०९ उपेयिवाननाश्वाननूचानश्च ॥ ११० लुङ् ॥ १११ अनद्यतने लङ् ॥ ११२ अभिज्ञावचने लट् ॥ ११३ न यदि ॥ ११४ विभाषा साकाङ्के ॥ ११५ परोक्षे लिट् ॥ ११६ हशश्वतोर्लङ् च ॥ ११७ प्रश्ने चासन्नकाले ॥ ११८ लट् स्मे ॥ ११९ अपरोक्षे च ॥ १२० ननौ पृष्टप्रतिवचने ॥ ६ ॥ १२१ नन्वोविभाषा ॥ १२२ पुरि लुङ् चास्मे ॥ १२३ वर्तमाने लट् ॥ १२४ लटः शतृशानचावप्रथमासमानाधिकरणे ॥ १२५ संबोधने च ॥ १२६ लक्षणहेत्वोः क्रियायाः ॥ १२७ तौ सत् ॥ १२८ पूड्यजोः शानन् ॥ १२९ ताच्छील्यवयोवचनशक्तिषु चानश ॥ १३० इधार्योः शत्रकृच्छृिणि ॥ १३१ द्विषोऽमित्रे ॥ १३२ सुओ यज्ञसंयोगे ॥ १३३ अर्हः प्रशंसायाम् ॥ १३४ आक्केस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ १३५ तृन् ॥ १३६ अलंकृग्निराकृअजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥ १३७ णेश्छन्दसि ॥ १३८ भुवश्च ॥ १३९ ग्लाजिस्थश्च ग्नुः ॥ १४० त्रसिगृधिधृषिक्षिपेः नुः ॥ ७॥ १४१ शमित्यष्टाभ्यो घिनुण ॥ १४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ॥ १४३ वौ कषलस
Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532