Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 300
________________ अध्य०२४ का॥२२॥ उत्तराध्य व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः "न कृष्णो न नीलः" इत्यादयो यस्य स सिद्धातिशयगुणस्तयनसूत्रम् द्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभवत्वाल्लोकायं मुक्तिपदमुपगतः परमसुखी भवति ॥३८॥४०॥ सम्भोगादिप्रत्या॥२२॥ KI ख्यानानि प्रायः सहायप्रत्याख्याने सुकराणीति तदाह | मूलम्-सहायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपच्चक्खांणेणं एगीभावं जणयइ, एगीभाव भूए अ जीवे एगग्गं भावमाणे अप्पझझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ॥३६॥४१॥ ___व्याख्या-सहायाः-साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन यथाविधयोग्यताभाविनाऽभिग्रहविशेषेण 'एकीभावम्'एकत्वं जनयति, एकीभावं एकत्वं भूतःप्राप्तश्च जीव 'ऐकायं' एकालम्बनत्वं भावयन्'अभ्यस्यन् 'अल्पझंझो'ऽवाक्कलहः, अल्पकषायोऽकषायः, 'अप्पतुमंतुमेत्ति' अल्पमविद्यमानं त्वं त्वमिति–खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोषीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुलः प्राग्वत् । अत एव समाहितो ज्ञानादिसमाधिमांश्चापि भवति ॥३६॥४१॥ ईदृशश्चान्ते भक्त प्रत्याख्यातीति तत्प्रत्याख्यानमाहमूलम्-भत्तपच्चक्खाणे भंते ! जीवे कि जणयइ ? भत्तपच्चक्खाणेणं अणेगाई भवसयाइं निरंभइ ॥ __व्या०-'भक्तप्रत्याख्यानेन' भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पत्वापादनात् ॥४०॥४२॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाह aeeeeeeeeeeE PAAAAEARREARH

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456