Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 447
________________ उत्तराध्ययनसूत्रम् ॥१६॥ मध्य०३६ ॥१६॥ RAAAAAAAAAAAAM | श्रीमन्तो विजयिविजयानन्दगुरवः ॥१४॥ तेषां तपागणपयोनिधिशीतभासां, विश्वत्रयीजनमनोरमकीर्तिभासाम् । वाग्वैभवाधरितसाधुसुधासवानां, राज्ये चिरं विजयिनि बतिवासवानाम् ॥१५॥ इतश्च-शिष्याः श्रीविजयादिवानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीर्थिकव्रजरजःपुजैकपाथोधराः। पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यै वैराग्यरति वितीर्य विरतिं चक्रे ममोपक्रिया ॥१६॥ विनेयास्तेषां च प्रसृमरयशः पूरितदिशः, श्रुतं दत्त्वा मादृग्जडजनमहानुग्रहकृतः। महोपाध्यायश्रीमुनिविमलपादाः समभवन् , भवोदन्वन्मज्जज्जननिवहबोहित्यसदृशाः ॥१७॥ वैरङ्गिकाणामुपकारकाणां, वचस्विनां कीर्त्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ॥१८॥ तेषां | शिष्याणुरिमां भावविजयवाचकोऽलिखत्तिम् । स्वपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ॥१६॥ निधिवसुरसवसुधा [१६८६] मितवर्षे 'श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम् ॥२०॥ गुणगणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीर्थ्यश्च । । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक ॥२१॥ अनुसृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रः प्रकृतिसरलैः ॥२२॥ श्रीशंखेश्वरपाश्वप्रभुप्रभावात् प्रभूतशुभभावात् । प्राचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥२३॥ शान्ति तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतणां वृत्तिरसौ दिशतु मङ्गलैकगृहम् ॥२४॥ ससूत्रायामिह श्लोक-संख्या संख्याय निर्मिता । 'शते द्वे पञ्चपश्चाशे, सहस्राणि च षोडश ॥२॥ "सूत्रग्रन्थाग्रं [२०००] वृत्तिग्रन्थानं [१४२५५] उभयं [१६२५५]" १भीरोहिणीपुरि महौं ।। इति “घ” पुस्तके ।। २ पञ्चपञ्चाशे शते द्वे. “घ” पुस्तके।

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456