Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 445
________________ -hal AR यनसूत्रम् ॥१६७॥ षट्त्रिंशमध्ययनम् ॥ ३६ ॥ धर्मकन्पद्रुम स्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाह - 1 मूलम् - जे किर भवसिद्धिमा, परित्तसंसारिश्रा य जे भव्वा । ते किर पढंति एए, छत्तीसं उत्तरझाए ॥१ हुति [अभवसिद्धि, ठिसत्ता अांतसंसारी । ते संकिलिट्ठकम्मा, अभव्विद्या उत्तरज्झाए २ तम्हा जिणपणचे, अरांतगमपजवेहिं संजुत्ते । अज्झाए जहजोगं, गुरुप्पसाया श्रहिंजिज्जा ॥३॥ जस्साढसा एए, कहवि समप्पंति विग्धरहिमस्स । सो लखिज्जइ भव्वो, पुव्वरिसी एव भासंति ४ व्याख्या -- अत्र 'मव्वति' भव्या आसनाचिप्तसिद्धयो रत्नत्रयाराधका भिवप्रन्थय इत्यर्थः, भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः ॥ १ ॥ “ मंठि असतति” 'ग्रन्थिकसचा' अभिग्रन्थय इत्यर्थः ।। "अभव्विमत्ति" 'अभव्या' अयोग्या उत्तराध्याये उत्तराध्ययनपठने ॥ २ ॥ ततः किं कार्यमित्याह — तस्माज्जिनप्रज्ञप्ताननन्तैर्गमैः - अर्थमेदैः पर्यवै:- शब्दप्रययैः संयुक्तान् अध्यायान् उत्तराध्ययनानि 'यथायोग योग उपधानाद्युचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादाभिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाद्या इति ख्यापनार्थमिति गाथाश्रयार्थः ॥ ३ ॥ ४ ॥ इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ ॥ अथ प्रशस्तिः ॥ अनन्तकन्यायनिकेतनं तं नमामि शंखेश्वरपार्श्वनाथम् । यस्य प्रभावाद्वरसिद्धिसौध - मध्यास्त निर्विघ्नमसौ प्रयत्नः ॥१॥ अध्य० ३६ ॥१६७॥

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456