Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उपराज्यपनस्त्रम् ॥१६६॥
प्रध्य०३६ ॥१६६॥
निमिरावतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि बापखात्, एतान्या कारणान्या भासुरी भावनां करोति ।।२६४ ॥ तथासत्यम्गहणं पिसभक्खयां च जलयां च जलप्पबेसो भ। अणायामभंडसेवा जम्ममामरणाणि बंधति ॥२६५.
नि॥२५ व्याख्या-शसस्य ग्रहां वधार्थमात्मनि व्यापारणं शाखाग्रहणं, विषमवणं, चशब्द उक्तसमुचये, ज्वलनं च दीवनमात्मन इति घोषः, जलप्रवेशव चशब्दोऽनुक्तभृशुपातादिपरिग्रहार्थः । प्राचारः-शाखविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्ड तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्य गम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तबिमितकर्माणि बना न्ति, संक्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभवनिवन्धनत्वात् । अनेन चोन्मार्गप्रतिपच्या मार्गविप्रतिपत्तिराधिता तथा हार्थतो मोही भार नोक्ता । यतस्तवणमिदं-"उम्मग्गदेसमो मग्गनासो मन्नविपडिवची श्र। मोहेण य मोहित्ता समोहणं भाषखं कुणइ ॥१॥" फलं पासामनन्तरं परम्परं चैवं-"एयामो भावणायो, भाविता देवदुमाई जति । तत्तो अचुना संता, पडंति भवसागरमांतं ॥१॥" इहानन्तरं फलं देवदुर्गतिगमन परम्परं तु भवान्धिभ्रमणमिति सूत्रार्थः ॥ २६५ ।। संप्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाहमूलम्-इइ पाउकरे बुद्धे, नायए परिनिव्वुए । छत्तीसं उत्तरमाए, भवसिद्धियसंमएत्ति बेमिः ॥२६६॥
व्याख्या-ति एताननन्तरोक्तान् "पाउकरेति प्रादुष्कृत्य कांश्चिदर्थतः कांश्चित्त सूत्रतोऽपि प्रकाश्य 'बुद्धः केवलज्ञानाबमलसकलवस्तुतस्यो 'ज्ञातजो' भातकुलोद्भवः स चेह श्रीवर्द्धमानस्वामी 'परिनिवतो' निर्वाणं गतः, यद्वा "पाउकरेति" 'प्रादुरकात्'ि प्रकाशितवार शेष प्रागवनवरं 'परिनितः कषायादितपोपशमात्स्वस्थीभूतः । कान् प्रादुरकालीदित्याह-पत्रिंशदुत्तरा:-प्रधाना अध्याया-अध्ययनानि उत्तराव्यायास्ताम्, 'भवसिद्धिकाना' भव्यानो 'समतान् । अभिप्रेतान् । इति परिसमाप्ती नवीनीति प्राग्वदिति सूत्रार्थः ॥ २६ ॥ इति
SNORAM-TEYETATER

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456