Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 446
________________ उत्तराध्य- यनसूत्रम् ॥१६८॥ अध्य० ३६ ॥१६॥ eceVEEVEGANTE AI श्रिया जयन्तीं घुतिमैन्दवींदामुदाभिवन्दे श्रुतदेवतां ताम् । प्रसादमासाद्य यदीयमेषा, वृत्तिर्मया मन्दभियापि तेने ॥२॥ सत्कीर्तिलक्ष्मीपरिवर्द्धमानं, श्रीधद्ध मानं जिनराजमीडे । पुनाति लोकं सुरसार्थशाली, यदागमो गाङ्ग इव प्रवाहः ॥३॥ तच्छिष्यमुख्यसकलर्द्धिपात्रं, श्रीगौतमौ मे शिवतातिरस्तु । गणी सुधर्मा च सतां सुधर्मो-वहोस्तु वीरप्रभुदत्तपट्टः ॥४॥ जम्बूद्वीपे सुरगिरिरिव चन्द्रकुलं विभाति तद्वंशे । मेरौ नन्दनवनमिव तस्मिन्नन्दति तपागच्छः ॥॥ तत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः । श्रीआनन्दविमलगुरुरमरतरुनन्दन इवोच्चैः ॥६॥ शुद्धां क्रियां दधौ यः सुधाव्रतव्रततिमित्र मसद्वतः । कल्पतरोः सौरभमिव यस्य यशो व्यानशे | विश्वम् ॥७॥ तत्पट्टगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजनिमणिः ॥ श्रीमान् जगद्गुरुरिति प्रथितस्तदीय-पट्ट स हीरविजयायमूरिरासीत् । योऽष्टाऽपि सिद्धिललनाःसममालिलिङ्गः, तत्स्पद्धयेव दिगिभांश्च पदीयकीर्तिः ॥६॥'श्रीमानकब्बरनृपाम्बुधरोधिगम्य, श्रीमरिनिर्जरपतेरिह यस्य वाचम् । जन्तुव्रजानभयदानजलैरनल्प-रपीणयत्पटहवादनगज्जिपूर्वम् ॥१०॥ तत्पट्टभूषणमणिणिलक्ष्मीकान्तः, मरिर्बभौ विजयसेन इति प्रतीतः । योऽकब्बराधिपसभे द्विजपैर्यदीय-गोभीजितेगुरपि द्युतिमानमानि ॥११॥ विजयतिलकः सूरिः पट्ट तदीयमदीदिप-दिनकर इव व्योमस्तोमं हरंस्तमसा क्षणात् । प्रसृमरमहाः पद्मोल्लासावहो जडतापहो, विदलितमहादोषः क्लप्तोदयः सुदिनश्रियाम् ॥१२॥ धिषणधिषणादॆश्या प्रेक्षा गिरः श्रवसोः सुधा, अधरितधरं धैर्य यस्य क्षमानुकृतक्षमा । जगति महिमा हेमक्षोणीधरद्वयसो यशः, शशिजयकर नाभूत्कस्याद्ध तीर्य मुनिप्रभोः ॥१३॥ | तदीये पट्ट सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविधयः । स्वभक्तेच्छापूर्तित्रिदशतरवो बुद्धिगुरवो, जयन्ति १ श्रीमानकम्बरपाम्बुधरोपि यस्य, श्रीसूरिनिर्जरपतेरधिगभ्य वाचम् । "" पुस्तके - SUBBAGADE Tareeeeeeee

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456