Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 443
________________ उत्तराध्ययनसूत्रम् ॥१६॥ मध्य० ३६ ॥१६॥ Vereveece A VEEVEEVEE EVGA घातमिदम । किञ्च ते मोतार्थ पठ्यते मोक्षाधिकारियां च ज्योतिर्योन्यादिभिः किं कार्य यत्र तानि प्ररूप्यन्त इति । केवलिनां यथाज्ञानदर्शनयोः क्रमोपयोगे परस्परावरणती, युगपदुपयोगें क्यापत्तिस्ततः कथमिदं घटते ? इत्यादि । धर्माचार्यस्य यथा-"जच्चाईहिं अवएणं, भासइ वट्टइ नयावि उववाए । अहिओ बिर्दप्पेही, पग्गासवाई अणणुकूलों ॥१॥" 'जचाहिंति जात्यादिभिरवर्ण भाषते, वर्तते न चाप्युपपाते समीपावस्थानरूपै पंगासवाईत्ति' गुर्वादः समित्यादौ कथञ्चित्स्खलित प्रकाश-प्रकटं वदतीति प्रकाशवादी । संघस्य यथाबहवः श्वभृगालादिसंघाः सन्ति तथायमपि तत्को सौ संघः ? इत्यादि । साधूनां यथा-"अविसहणा तुरिअगई, अणाणुवित्ती इमे गुरुपंपि । खणमेत्तपीइरोसा, गिहिवच्छलगा य संचइया ॥१॥" अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवर्तिनः गुरुभ्योऽपि पृथक् विहारित्वात् , क्षणमात्रप्रीतिरोषाः, अयं भाव:मुनयो हि यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोषं न क्षमन्ते ततो दोषान्वेषी क्षणमात्रप्रीतिरोषा एते इति वक्ति, तथा गहिवत्सलका विरका अपि गहिण धर्म प्रतिपादयन्तीति, सञ्चयिकाश्थोपधिधारित्वात , इत्थं ज्ञानादीनामवर्णवादी । तथा मायी स्वस्वभावनिमूहनादिमान्, पाहाव-"गृहइ आयसहावं, पायद म गुणे परस्स संते वि । चोरोव्व सव्वसंकी, गूढायारो वितहमासी ॥१॥" ईदृशः किल्विपिकी भावनां करोति । २६३ ।। इदानी विचित्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽप्यासुरीहेतूनाहमूलम् -अणुबद्धरोसपसरो; तह प निमित्तम्मि होइ पडिसेवी। एएहिं कारणेहि, आसुरिअं भावणं कुणइ। व्याख्या-अनुषद्धोऽध्यवच्छिन्नो रोषप्रसरो यस्य स तथा, तत्स्वरूपं चैवं-"निच्चं वुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामियो पसीअई, अबराहीणं दुषेण्हपि ॥१॥" अत्र 'दुवेण्हंपित्ति' द्वयोः स्वपरयोरपराधिनोरपि सतोः । 'तथा' समुच्चये, 'च' पूरणे,

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456