________________
H
उत्तराध्य यनसूत्रम् ॥६॥
अध्य०३१ ॥६॥
PMENT
RAATRA
वनपतिव्यन्तरज्योतिप्कवैमानिकरूपेषु यथाक्रमं दशाप्टपंचैकविधेषु यो भिदुर्यतते यथावत्प्ररूपणादिना ॥१६॥ मूलम्-पणवीसभावणाहिं, उद्दे सेसु दसाइणं । जे भिक्खू जयई निच्च से न अच्छइ मंडले ॥१७॥ .
व्याख्या-पंचविंशतो "भावणाहिति" भावनासु महाव्रतविषयासु, उक्त हि-"पणवीसं भावणाओ पण्णत्तायो तंजहा-पढमव्वए, इरिआसमिई १ मणगुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोअणं ४ आयाणभंडमत्तनिक्खेवणासमिई ॥॥ बीअव्वए, अणुवीप्रभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ॥५॥ तइअव्वए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिरहणया ३ साहम्मिअउग्गहं अणुण्णविन मुंजणया ४ साहारणभत्तपाणं अणुएणवित्र परिभुजणया ॥५॥ चउत्थव्वए, इस्थिपसुपंडगसंसत्तसपणासणवज्जणया १ इत्थीकहविवज्जणया २ इत्थीइदिवाण आलोयणवज्जणया ३ पुवरयपुव्वकीलिपाणं विसयाणं असरगया ४ पणीयाहारविवज्जणया ।।शा पंचमबए, सोइं दियरागोवरमे १ एवं पंचवि इदिवा ॥शा एवं ॥२५॥ "उद्देसेसुत्ति" 'उद्देशेषु' उद्देशनकालेषु दशादीनां दशाकल्पव्यवहाराणां षडविंशतौ इति शेषः, उक्त हि-दस उद्देसणकाला, दसाण कप्पस्स होति छच्चेव । दस चेव य ववहारस्स, होति सव्वेवि छब्बीसं ॥१२॥ यो भित्र्यतते परिभावनाप्ररूपणादिभिः ॥१७॥ मूलम्-अणगारगुणेहिं च, पकप्पंमि तहेव य । जे भिक्खू जयई निच्च, से न अच्छइ मंडले ॥१८॥
व्याख्या-अनगारगुणा व्रतादयः सप्तविंशतिः, "वयछक्क ६ मिदित्राणं च निग्गहो ११ भाव १२ करणसच्चं च १३ । खमयां १४ विरागया १५ विय, मणमाईणं निरोहो अ १८॥१॥ कायाण छक्क २४ जोगंमि जुत्तया २५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ एएऽणगारगुणा ॥२॥" 'प्रकृष्टः कन्पो' यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंश
NEVENTEVEEVEEVEEVEEVCETE Veeve -vegveeVe
ܦܦܙܕܒܕ