Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उचराध्य
यनसूत्रम्
॥१३२॥
इसीलि
'श्रीत्यादिषु सिद्धसम्म उक्तः सम्प्रीति तत्रापि क कियन्तः सिध्यन्तीत्याह
मूलम् - दस चेव नपुसेस, वीलई इत्थित्रासु । पुरिसेंसु अ अट्ठसयं, समएरोगेण सिज्मई ॥५१॥ चतर म गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेां य अट्ठसय, समएरोगेण सिज्झइ ॥५२॥ उक्कोंसोगाहरणाए उ, सिज्झते जुगवं दुवे । चत्तारि जहराणाएं, जवमज्झ ठुत्तरं सयं ॥५३॥ चउरुडुलोए अ दुवे समुद्दे, तो जले वोसमहे तहेव य । सयं च श्रट्ठत्तर तिरिअलोए, समएण एगेण उ सिभई धुवं ॥५४
व्याख्या —– अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रवज्यापरिणामस्याप्यभावात्, 'असयंति' अष्टोत्तरशतम् ॥ ५१ ॥ स्पष्टम् ॥ ५२ ॥ 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया श्रस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३ ॥ चत्वार ऊर्ध्वलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ।। ५४ ।। तेषामेव प्रतिघातादि प्रतिपादनायाह
मूलम् - कहिं पहिया सिद्धा, कहिं सिद्धा पइट्टिया । कहिं बोंदि चइत्ता हां, कत्थ गंतूण सिझइ ॥ ५५ ॥
अलोए पहिया सिद्धा, लोअग्गे अपइट्टिया । इहं बोंदिं चइत्ता गं, तत्थ गंतूरा सिज्झइ ॥ ५६ ॥
व्याख्या – क्व 'प्रतिहताः' स्खलिताः सिद्धाः १ क सिद्धाः 'प्रतिष्ठिताः' साद्यनन्तं कालं स्थिताः १ क्व 'बोन्दि' शरीरं त्यक्त्वा १ क गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति १ ५५ ॥ अत्रोत्तरमाह — 'अलोके' केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिका -
अध्य० ३६ ॥१३२॥

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456