Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्ययनसूत्रम् ॥१५॥
॥१५॥
अशांतकालमुक्कोस, अंतोमुहसं जानन विजहमि-सप, कार, जलयरावां तु अंतर ॥१७॥
अत्र संमच्छिमतिनो मनोहीनाः संमर्छनजन्मानः, गमें व्यत्रान्तिरुत्पत्तिर्येषां ते गर्भपळान्तिका गर्भजा इत्यर्थः का॥१७०॥ द्विविधा अपि ते संमूछिमा गर्भजाश्चेत्यर्थः भवेयुस्विविधाः, जलचराः स्थलचराः खचराश्च ॥ १७१ ॥ जलचरानाह
'गाहत्ति' ग्राहाः जलचरविशेषास्तन्तव इति प्रसिद्धाः, 'सुसुमारा' मकरविशेषा एव ॥ १७२ ।। इह स्थितिः संमूछिमानां गर्भजाना च तुल्यैव ॥ १७५ ॥ पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवम्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिजलचराणां, इयती चैषां कायस्थितिरित्थं स्यात्, पञ्चेन्द्रियतिर्यग्नृणां उत्कृष्टतोऽप्यष्टै निरन्तरा भवा मवन्ति तदायुमखिने च एतावत्य एवं पूर्वकोत्यः स्युन चैतेषु मुगलिनः स्युर्यलोक्ता विरोधः स्यादिति ॥ १७६ ॥ स्थलघरानाहमूलम-चउप्पया य परिसप्पा, दुविहा थलयरा भवे । उप्पया घरविहा, ते मे कित्तयो सुण ॥१७८
एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ॥१७६॥ भुमोरपरिसप्पा उ, परिसप्पा दुविहा भवे । गोहाई महिमाई अ, एकेकाऽवेगह्म भवे १en लोएगदेसे ते सव्वे, न सव्वत्थ विश्राहिमा। एसो कालविभामं तु, लेसि वोच्छ उनिहं ॥१८१ संतई पप्प णाईआ, अपज्जवसिावि अ । ठिई पडुच्च साईश्रा, सपज्जवसिावि अ॥१८॥ पलिओवमा उ तिमिण 3, उक्कोसेण विश्राहिना । आउठिई थलयराणं, अंतोमुहुत्तं जहरिणमा
Nee

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456