Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उ. तराध्यधनसूत्रम् ॥१५५॥
असुरा नाग सुवरणा, विज्जू अग्गी अ आहिश्रा । दीवोदहि दिसा वाया, थणिया भवणवासिरो पिसाय भूमा जक्खा य, रक्खसा किन्नरा य किंपुरिसा। महोरगा य गंधब्वा, अट्ठविा वाणमंतरा
चंदा सूरा य नक्खत्ता गहा तारागणा तहा । ठिया विचारिणो चेव, पंचविहा जोइसालमा २०६ व्याख्या - " भोमेज्जत्ति" भूमौ भवा 'भौमेयां' भवनपतयः ॥ २०२ ॥ एषामुत्तस्मेदानाह एतानेव नामत आह-यंत्र असुराः असुरकुमाराः कुमारवत्क्रीडामियत्वात् वेष-भाषा-शस्त्र - यान - वाहनादि भूषापरत्वाच्चामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि 'कुमारशब्दो योज्यः ॥ २०४ ॥ अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी' प्रभृतय एष्वेवान्तर्भावनीयाः ॥ २०५ ॥ “विचारिणोत्ति" विशेषेण मेरुप्रादचि-एयलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राद्वहिः स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ २०६ ॥ मूलम् - वेमाणिया उ जे देवा, दुबिहा ते विद्याहिया । कप्पोवगा य बोधव्वा, कप्पातीता तहेव य । २०७ कंप्पोवगा बारसहा, सोहम्मीसागगा, तहा । सकुमारा माहिंदा, बंभलोगा य लंगा ॥२०८॥ महासुक्का सहस्वारा, आणया पाण्या तहा । भारखा अच्चुमा चेत्र, इति कप्पोबगा सुरा । २०६ कप्पातीता उ जे देवा, दुविहा ते विमाहिया । गेविज्जाणुत्तरा चेव, गेविज्जा नवविहा तहिं २१०
#
महिमा व हिमा मज्झिमा तहा । हिट्ठिमा उवरिमा चेव, मज्झिमा हिट्ठिमा तहा ।
अध्य० ३६.
॥ १५५॥

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456