Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उपराध्ययनसूत्रम् ॥१५४॥
ELEVEGEVEERENCE CereCROR
चैशान्यादिक्रमात प्रादक्षिण्येन प्रथमचतुष्कस्य एकोक १ आभाषिको २ वैषाणिको ३ लांगुलिका ४ इति नामानि । द्वितीयस्य हयकर्णमध्य ३६ १ गजकर्ण २. गोकर्ष ३ शकुलीकः ४। तृतीयस्य आदर्शमुख-१ मेषमुख २ हयमुख ३ गजमुखाः'४"चतुर्थस्याचमुख १ हस्ति- ॥१५४॥ मुख २ सिंहमुख ३ व्याघ्रमुखाः ४ । पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । षष्ठस्य उम्कामुख १ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्टदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान | 'श्व युगलिनो वसन्ति । तदेहमानादि चाभ्यां गाथाम्यां ज्ञेयम् |... 'अंतरीवेसु नरा, धणूअसयठ्ठसिया सया मुइया । पालंति मिहुणधम्मं, पलिअस्स असंखमागाऊ ॥१॥ | चउसट्ठी पिट्ठकरंडयाणे, मणुप्राण तेसिमाहारो । भत्तस्स चउत्थस्स उगुणसीति दिणाण पालणया ॥२॥"
एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिप्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याच्चैषां भेदेनाविवक्षितत्वान्न खत्रेऽष्टाविशतिसंख्याविरोध इति ध्येयम् ॥ १६५ ॥ संमूछिमानां एष एव मेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति ॥१६६ पल्यत्रयं स्थितिश्च युगलिनों ज्ञेया, संमृच्छिममनुष्याणां तु उत्कृष्टमप्यन्तमुहूत्तमेव ॥१९८॥ त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ।। १६ ।। देवानाहमुलम्-देवा चउब्विहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतरजोइसवेमाणिया तहा ॥२०२॥
“दसहा भवणवासी, अट्ठहा वणचारिणो । पंचविहा जोइसिआ, दुविहा वेमाणिा तहा ।।२०३॥

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456