Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्य- पनसूत्रम् ॥१६॥
Veeeeeeeeeeeeeevee
परिमितमेव स्वल्पमेव आचाम्ल, द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं, तस्मिन् द्विधा विभ- अध्य० ३६ | ज्योक्ते संवत्सरे कुर्यात् ॥ २५२ ॥ कोत्यौ-अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते-मीलिते यस्मिंस्तत्कोटीसहितं, अयं भावः-विवक्षितदिने ॥१६॥
आचाम्लं कृत्वा पुनर्द्वितीयेऽहिन आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिर्द्वितीयस्य प्रारम्भकोटिरुमे अपि मीलिते भवतस्ततस्तत्कोटीसहितं स्यात् , इदृशं निरन्तरमित्यर्थः आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः 'मासत्ति' मासिकेन अर्द्धमासिकेन वा 'श्राहारेणंति' आहारप्रत्याख्यानेन 'तप इति' प्रस्तावाद्भक्तपरिज्ञादिकमनशनं चरेत् । निशीथचूर्णावुक्तः संप्रदायश्चायमत्र-“दुवालसमं परिसं निरंतरं हीप्रमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडीसहि भएणइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा पदीवस्स बत्ती तिल्लं च समं निट्ठवह तहा बारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणाए आउग्रं च समं निट्ठवइ । एत्थ वारसमस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसे निसीठं धरेउं खेल्लमल्लगे णिच्छुहइ, मा अइरुक्खत्तणो मुहजंतविसंवाो भविस्सइति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ" इति सूत्रषट्कार्थः ॥ २५३ ॥ इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं तद्विपर्ययाणां च शुभहेतुतामाहमूलम्-कंदप्पमाभियोगं च, किब्विसिनं मोहमासुरत्तं च । एयाओ दुग्गईमो, मरणम्मि विराहया हुति ।।
मिच्छादसणरत्ता, सनिआणा हु हिंसगा। इइ जे मरति जीवा, तेसिं पुण दुल्लहा बोही ॥२५५ ।। सम्मदसणरत्ता, अनिआणा सुक्कलेसमोगाडा। इइ जे मरंति जीबा, सुलभा तेसिं भवे बोही २५६ ।

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456