Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
NO
मध्य० ३६
उत्तराध्ययनस्त्रम् ॥१४॥
॥१४॥
एएसिं वण्णमओ चेव, गंधमो रसफासो । संठाणादेसओ वावि, विहाणाइ सहस्ससो ॥१६॥ व्याख्या अत्र सर्वत्रापि स्थितिरिति शेषः ॥ १६० ॥ या चैव आयुः स्थितिनैरयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत् , तेषां हि तत उद्धृत्तानां गर्भजतिर्यग्मनुष्येष्वेवोत्पाद इति ॥ १६१, १६२, १६३, १६४, १६५, १६६, १६७॥ अत्रान्तमुहुत्तं जघन्यान्तरं, यदा कोऽपि नरकादुत्य गर्भजपर्याप्तमत्स्येपुत्पद्यान्तमुहुर्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके एवोत्पद्यते तदा लभ्यत इति भावनीयम् ॥ १६८ ॥ तिरश्च आहमूलम्-पंचिंदिअतिरिक्खा उ, दुविहा ते विहिआ। समुच्छिमतिरिक्खा य, गब्भवक्कंतित्रा तहा १७०
दुविहावि ते भवे तिविहा, जलयरा थलयरा तहा। खहयरा य बोधव्वा, तेसिं भेए सुणेह मे १७१ मच्छा य कच्छभा य, गाहा य मगरा तहा। सुसुमारा य बोधव्वा, पंचहा जलचराहिआ ॥१७२ लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ । एत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ॥१७३ संतई पप्पऽणाईमा, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिावि अ॥१७४॥ एगा य पुव्वकोडी उ, उक्कोसेण विभाहिआ। आउठिई जलयराणं, अंतोमुहुत्तं जहरिणा ॥ पुवकोडिपुहुत्तं तु, उक्कोसेण विआहिया । कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं ॥१७६॥
A AAAAAA

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456