________________
NO
मध्य० ३६
उत्तराध्ययनस्त्रम् ॥१४॥
॥१४॥
एएसिं वण्णमओ चेव, गंधमो रसफासो । संठाणादेसओ वावि, विहाणाइ सहस्ससो ॥१६॥ व्याख्या अत्र सर्वत्रापि स्थितिरिति शेषः ॥ १६० ॥ या चैव आयुः स्थितिनैरयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत् , तेषां हि तत उद्धृत्तानां गर्भजतिर्यग्मनुष्येष्वेवोत्पाद इति ॥ १६१, १६२, १६३, १६४, १६५, १६६, १६७॥ अत्रान्तमुहुत्तं जघन्यान्तरं, यदा कोऽपि नरकादुत्य गर्भजपर्याप्तमत्स्येपुत्पद्यान्तमुहुर्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके एवोत्पद्यते तदा लभ्यत इति भावनीयम् ॥ १६८ ॥ तिरश्च आहमूलम्-पंचिंदिअतिरिक्खा उ, दुविहा ते विहिआ। समुच्छिमतिरिक्खा य, गब्भवक्कंतित्रा तहा १७०
दुविहावि ते भवे तिविहा, जलयरा थलयरा तहा। खहयरा य बोधव्वा, तेसिं भेए सुणेह मे १७१ मच्छा य कच्छभा य, गाहा य मगरा तहा। सुसुमारा य बोधव्वा, पंचहा जलचराहिआ ॥१७२ लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ । एत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ॥१७३ संतई पप्पऽणाईमा, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिावि अ॥१७४॥ एगा य पुव्वकोडी उ, उक्कोसेण विभाहिआ। आउठिई जलयराणं, अंतोमुहुत्तं जहरिणा ॥ पुवकोडिपुहुत्तं तु, उक्कोसेण विआहिया । कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं ॥१७६॥
A AAAAAA