Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
अध्य० ३६
उत्तराध्ययनसूत्रम् ॥१५॥
॥१५॥
पलिओवमाई तिरिण उ, उक्कोसेण विभाहित्रा । पुवकोडीपुडुत्तेणं, अंतोमुहुत्तं जहन्निा १८४ कायठिई थलयस, अंतर तेसिमं भवे। कालं अणंतमुक्कोस, अंतोमुहुरा जहन्नगं ॥१८॥ विजढंमि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खी अ, तइया समुम्गपंक्ती अ॥
विततपक्खी अ बोधव्वा, पक्खिणो उ चउठिवहा । लोएगदेसे ते सव्वे, न सव्वत्थ विाहिआ व्याख्या एकखुरा हयादयः, द्विखुरा गवादयः, गएडी-पचकर्णिका तद्ववृत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयति सनखपदाः सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ॥१७९ ॥ परिसर्पानाह–'भुयोरपरिसप्पत्ति' परिसर्पशब्दस्योभयत्र योगात भुजाम्या परिसर्पन्तीति भुजपरिसाः गोपादयः । उरसा परिसंपन्तीति उरःपरिसर्पाः सदियः । ते च एकैकाः प्रत्येकमनेकविधा मवेयुः ।। गोधेरकनकुलादिभेदंगोनसादिमेदैश्च ।। १८० ॥ अत्र चायं विशेषो गर्भमभुजोरःपस्सिर्पयोरुस्कृष्टमायुः पूर्वकोटिः, संमूचियोस्तु तयोः । क्रमात् द्वाचत्वारिंशत्रयःपञ्चाशच वर्षसहस्राः । संमूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ॥ १८३ ॥ अत्र पन्योपमत्रयमायुयुग-1 लिचतुष्पदतिरश्वा तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्षतोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्वाधिकपल्यत्रयमाना तेषों कास्थितिः॥ १८४ ॥ अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योचरार्द्धन खचरानाह-चम्म उत्ति" प्रक्रमाञ्चमपविणधर्ममयपक्षाश्चमटकादयः, रोमपक्षिणी रोमप्रधानपमा हसादयः, समुद्पक्षिणः समुद्रकाकासवास्ते च मानुभोत्तराहिपhि areी सर्वदा विशिल्याने वास येषि मानुपोषराजदिरेख बलदेव पहियर्विया ॥ १८७ ॥

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456