Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 425
________________ उत्तराध्ययनसूत्रम् ॥१४७॥ संत पप्पऽणाई, अपज्जवसिवि छ । डिं पडुच्च साईआ, सपज्जवसिवि ॥ १५० ॥ छच्चेव य मासाऊ, उक्कोसेण विचहिया । चउरिंदि माऊठिई, अंतोमुहुत्तं जहरिण १५१ संखेज्जकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । चउरिंदियकायटिई, तं कार्यं तु अमु च ॥१५२॥ अांतकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चउरिंदियाण जीवाणं, अंतरे विमाहि ॥ १५३॥ एएसिं वण्णओ चेव, गंध रसफास । संठाणादेस वावि, विहाणाइ सहस्तसो ॥ १५४ ॥ व्या० - एतेष्वपि केपि प्रतीताः केचित्तु यथासम्प्रदायं तत्तदेशप्रसिद्धया वा वाच्याः || १४५ || १४६ ॥ १४७ ॥ १४८ ॥ पंचेन्द्रियानाहमूलम् — पंचिंदिया उ जे जीवा, चउव्विहा ते विचहिया । नेरइया तिरिक्खा य, मरणुआ देवाय श्रहिआ नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुआभा य आहि ॥ १५६ ॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइया एते, सत्तहा परिकित्तिया ॥ १५७॥ लोगस्स एगदेसम्म ते सव्वे उ विमाहि । इत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं १५८ संतङ्गं पप्पऽणाईचा, अपज्जवसियावि । ठिई पडुच्च साईआ, सपज्जवसियावि अ ॥१५६॥ कमाख्या--नैरयिकानाह – नैरयिकाः सप्तविधाः किमिति १ यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति भावः । अध्य० ३६ 1128011

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456