________________
उत्तराध्ययनसूत्रम् ॥१४७॥
संत पप्पऽणाई, अपज्जवसिवि छ । डिं पडुच्च साईआ, सपज्जवसिवि ॥ १५० ॥ छच्चेव य मासाऊ, उक्कोसेण विचहिया । चउरिंदि माऊठिई, अंतोमुहुत्तं जहरिण १५१ संखेज्जकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । चउरिंदियकायटिई, तं कार्यं तु अमु च ॥१५२॥ अांतकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चउरिंदियाण जीवाणं, अंतरे विमाहि ॥ १५३॥ एएसिं वण्णओ चेव, गंध रसफास । संठाणादेस वावि, विहाणाइ सहस्तसो ॥ १५४ ॥ व्या० - एतेष्वपि केपि प्रतीताः केचित्तु यथासम्प्रदायं तत्तदेशप्रसिद्धया वा वाच्याः || १४५ || १४६ ॥ १४७ ॥ १४८ ॥ पंचेन्द्रियानाहमूलम् — पंचिंदिया उ जे जीवा, चउव्विहा ते विचहिया । नेरइया तिरिक्खा य, मरणुआ देवाय श्रहिआ नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुआभा य आहि ॥ १५६ ॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइया एते, सत्तहा परिकित्तिया ॥ १५७॥ लोगस्स एगदेसम्म ते सव्वे उ विमाहि । इत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं १५८
संतङ्गं पप्पऽणाईचा, अपज्जवसियावि । ठिई पडुच्च साईआ, सपज्जवसियावि अ ॥१५६॥ कमाख्या--नैरयिकानाह – नैरयिकाः सप्तविधाः किमिति १ यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति भावः ।
अध्य० ३६ 1128011