Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 409
________________ उत्तराध्ययनसूत्रम् ॥१३१॥ अध्य०३६ ॥१३॥ BEVEGEVEGVEGVEEVEE VEETEVEGVEVO all मूलम्-एसा अजीवपविभत्ती, समासेण विाहिआ। एसो जीवविभत्ति, वुच्छामि अणुपुव्वसो ॥४७॥ व्याख्या स्पष्टम् ॥४७॥ प्रतिज्ञातमेवाहमलम-संसारत्था य सिद्धा य, दुविहा जीवा विहिआ। सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयो सुण व्याख्या संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादौ सिद्धानाह-सिद्धाः अनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीयतः शृणु हे शिष्येति सूत्रार्थः ॥४८॥ सिद्धानामनेकविधत्वमेवोपाधिभेदेनाहमूलम-इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा। सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥४६॥ ____ व्याख्या-सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धा, तथैव च नपुंसकसिद्धाः, 'स्व|| लिंगे' साधुवेषे, 'अन्यलिंगे' च शाक्यादिवेषे, 'गृहिलिंगे' गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः | ॥४६॥ अथ सिद्धानेवावगाहनातः क्षेत्रतश्चाहमूलम्-उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ। उड्डे अहे भ तिरिमं च, समुद्दमि जलंमि अ५० व्याख्या उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः "जहन्नमज्झिमाइ अत्ति" जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्तिन्यां सिद्धाः, 'ऊर्ध्वम्' ऊर्ध्वलोके मेरुचूलिकादौ, 'अधो' अधस्तादधोलोकेऽधोलौकिकग्रामरूपे, 'तिर्यकच तिर्यग्लोके अर्द्धतीयद्वीपसमुद्रस्यरूपे । तत्रापि केचित्समदे सिद्धाः, 'जले च' नद्यादिसम्बघिनीति सूत्रार्थः ।।५०॥ AAPAARAAAAAAAAAAAAAAADI

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456