SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१३१॥ अध्य०३६ ॥१३॥ BEVEGEVEGVEGVEEVEE VEETEVEGVEVO all मूलम्-एसा अजीवपविभत्ती, समासेण विाहिआ। एसो जीवविभत्ति, वुच्छामि अणुपुव्वसो ॥४७॥ व्याख्या स्पष्टम् ॥४७॥ प्रतिज्ञातमेवाहमलम-संसारत्था य सिद्धा य, दुविहा जीवा विहिआ। सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयो सुण व्याख्या संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादौ सिद्धानाह-सिद्धाः अनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीयतः शृणु हे शिष्येति सूत्रार्थः ॥४८॥ सिद्धानामनेकविधत्वमेवोपाधिभेदेनाहमूलम-इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा। सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥४६॥ ____ व्याख्या-सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धा, तथैव च नपुंसकसिद्धाः, 'स्व|| लिंगे' साधुवेषे, 'अन्यलिंगे' च शाक्यादिवेषे, 'गृहिलिंगे' गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः | ॥४६॥ अथ सिद्धानेवावगाहनातः क्षेत्रतश्चाहमूलम्-उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ। उड्डे अहे भ तिरिमं च, समुद्दमि जलंमि अ५० व्याख्या उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः "जहन्नमज्झिमाइ अत्ति" जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्तिन्यां सिद्धाः, 'ऊर्ध्वम्' ऊर्ध्वलोके मेरुचूलिकादौ, 'अधो' अधस्तादधोलोकेऽधोलौकिकग्रामरूपे, 'तिर्यकच तिर्यग्लोके अर्द्धतीयद्वीपसमुद्रस्यरूपे । तत्रापि केचित्समदे सिद्धाः, 'जले च' नद्यादिसम्बघिनीति सूत्रार्थः ।।५०॥ AAPAARAAAAAAAAAAAAAAADI
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy