________________
उचराध्य
यनसूत्रम् ॥१३०॥
भइए से 3 वरण | गंधओ रसओ चेव, भइए सठाणओवि । ४० । फासओ लुक्खए जे उ, भइए से उ वण्णओ । गंधओ रसच चेव, भइए संठाणवि । ४१ । परिमंडलसंठाणे, भइए से उ वर
। गंध रस चेव, भइए फासओवि अ । ४२ । संठाणच भवे वट्टे, भइए से उ वण्णओ। गंधओ रस चेव, भइए फासवि अ । ४३ । संठाणओ भवे तंसे, भइए से उ वरण | गंध रसओ चेव, भइ फासवि । ४४ । संठाण अ चउरंसे, भइए से उ वरणओ। गंधच रसओ चेव, भइए फास |४५ | जे आययसंठाणे, भइए से उ वरणओ। गंधओ रसच चेव, भइए फासयवि ॥
व्याख्या – इमानि सर्वाण्यपि प्राग्वद्व्याख्येयानि समुदायार्थस्त्वयमेषां तथाहि श्रत्र द्वौ गन्धौ, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि, तेषु वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १०० । तथा द्वौ गन्धौ तौ विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वर्षैमीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके वर्णगन्धस्पर्शसंस्थानमेदैर्विंशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ मेदैः सप्तदशभिर्लब्धं पट्त्रिंशं शतं ९३६ । एवं संस्थानपञ्चके वर्णादिमेर्दे विंशत्या लब्धं शतं १०० । वर्णादिसर्वभङ्गकमीलने जातानि चत्वारि शतानि द्यशीत्यधिकानि ४८२ ॥ इति 'द्वात्रिंशत्सूत्रार्थः ॥ ४६ ॥ अथोपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाह
१ १५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमवसेयम् ॥
अध्य० ३६
॥१३०॥