________________
उचराध्य
यनसूत्रम्
॥१३२॥
इसीलि
'श्रीत्यादिषु सिद्धसम्म उक्तः सम्प्रीति तत्रापि क कियन्तः सिध्यन्तीत्याह
मूलम् - दस चेव नपुसेस, वीलई इत्थित्रासु । पुरिसेंसु अ अट्ठसयं, समएरोगेण सिज्मई ॥५१॥ चतर म गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेां य अट्ठसय, समएरोगेण सिज्झइ ॥५२॥ उक्कोंसोगाहरणाए उ, सिज्झते जुगवं दुवे । चत्तारि जहराणाएं, जवमज्झ ठुत्तरं सयं ॥५३॥ चउरुडुलोए अ दुवे समुद्दे, तो जले वोसमहे तहेव य । सयं च श्रट्ठत्तर तिरिअलोए, समएण एगेण उ सिभई धुवं ॥५४
व्याख्या —– अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रवज्यापरिणामस्याप्यभावात्, 'असयंति' अष्टोत्तरशतम् ॥ ५१ ॥ स्पष्टम् ॥ ५२ ॥ 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया श्रस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३ ॥ चत्वार ऊर्ध्वलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ।। ५४ ।। तेषामेव प्रतिघातादि प्रतिपादनायाह
मूलम् - कहिं पहिया सिद्धा, कहिं सिद्धा पइट्टिया । कहिं बोंदि चइत्ता हां, कत्थ गंतूण सिझइ ॥ ५५ ॥
अलोए पहिया सिद्धा, लोअग्गे अपइट्टिया । इहं बोंदिं चइत्ता गं, तत्थ गंतूरा सिज्झइ ॥ ५६ ॥
व्याख्या – क्व 'प्रतिहताः' स्खलिताः सिद्धाः १ क सिद्धाः 'प्रतिष्ठिताः' साद्यनन्तं कालं स्थिताः १ क्व 'बोन्दि' शरीरं त्यक्त्वा १ क गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति १ ५५ ॥ अत्रोत्तरमाह — 'अलोके' केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिका -
अध्य० ३६ ॥१३२॥