SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ अध्य० ३६ ॥१३३॥ याभावेन तेषां गतेरभावात , लोकाग्रे च 'प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाये तदवस्थान ? उत्तराध्य उच्यते-अधस्तिर्यग्गत्योः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं-'अधस्तिर्यगथोवं च, जीवानां कर्मजा गतिः । ऊर्ध्वयनसूत्रम् मेव तु ताद्धा-द्भवति क्षीणकर्मणाम् ॥ १॥" इह तिर्यग्लोकादौ 'बोन्दि' वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्स॥१३३॥ मये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं व्यादाय स्वपिति" इत्यादिवदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयो गादिति सूत्रद्वयार्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेषत्प्राग्भाराया उपरीति तत्स्वरूपं सिद्धस्वरूपं चाहमूलम्-बारसहिं जोअणेहिं, सव्वट्ठस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिा ॥ ५॥ पणयालसयसहस्सा, जोषणाणं तु आयया। तावइअं चेव विच्छिण्णा, तिगुणो तस्सेव परिरओ अट्ठजोअणबाहल्ला, सा मज्झमि विआहिआ। परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी ५६ अज्जुणसुवगणगमई, सा पुढवी निम्मला सहावेणं। उत्ताणगछत्तसंठिआ य, भणिया जिणवरेहि। संखंककुदसंकासा, पंडुरा निम्मला सुभा। सीआए जोअणे तत्तो, लोअंतो उ विश्राहिओ ॥६॥ व्याख्या-द्वादशभियोजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत् , ईषत्प्राग्भारेति नाम यस्याः सा ईषत्प्राग्भारनामा, 'तुः पूत्तौं पृथिशबी । 'छत्रसंस्थिता' छत्राकारा ॥ ५७॥ पञ्चचत्वारिंशत् शतसहस्राणि-लक्षाणि योजनानां 'तुः पूत्तौं 'आयता' दीर्घा, "तावइयं चेवत्ति" प्र तावतश्चैव शतसहस्त्रान् विस्तीर्णा, त्रिगुणः 'तस्सेवत्ति' तस्मादायामात्परिरयः-परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेषाधिक्यं द्रष्टव्यम् । XDODARA ܦܬܕܦܝܕܦܦܣܝܝܟܒܝܟܒܝܟܬܒܕܙܕ݂ܟܬ݂ܗ
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy