________________
उत्तराध्ययनसूत्रम् ॥१३४॥
अध्य०३६ ॥१३४॥
PA
INDI
ܢܢܣܣܒܩܕܒܒܝܕܒܢܝܦܝܒܒܐ
परिरयमानं चैवं-'एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ॥१॥ ५८॥ अ- ष्टयोजनबाहल्या सा 'मध्ये मध्यप्रदेशे व्याख्याता, ततः परि-समन्तात् हीयमाना "चरिमंतेत्ति" 'चरमान्तेषु' सकलदिग्वर्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा। हानिश्चात्र प्रतियोजनमङ्ग लपृथक्त्वस्य ज्ञेया ।। ५६ ॥ 'अर्जुनसुवर्णकमयी' शुक्लकनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता पूर्व छत्रसंस्थितेति सामान्येनोक्त, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥६॥ पूर्वार्दू स्पष्टं, "सीआएत्ति" शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधाङ्ग लनिष्पन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पूतौ व्याख्यातः ॥ ६१ ॥ ननु यदि योजने लोकान्तस्तर्हि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याहमूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमो भवे । तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे ६२ ॥
तत्थ सिद्धा महाभागा, लोगग्गंमि पइट्ठिा । भवप्पवंचउम्मुक्का, सिद्धिं वरगई गया ॥ ६३ ॥ उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि अ। तिभागहीणा तत्तो अ, सिद्धाणोगाहणा भवे ६४ एगत्तेणं साईआ, अपज्जवसिावि अ। पुहत्तेण अणईआ, अपज्जवसिआवि अ॥ ६५ ॥ अरूविणो जीवघणा, नाणदंसणसन्निा । अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ ॥६६॥
लोएगदेसे ते सव्वे, नाणदसणसन्निा । संसारपारनित्थिरणा, सिद्धिं वरगई गया ॥ ६७॥ व्याख्या-योजनस्य तु यस्तस्य क्रोश "उवरिमोति" उपरिवर्ती भवेत् तस्य क्रोशस्य पड़भागे द्वात्रिंशदंगुलत्रयस्त्रिंशद्धनुरधिकधनुः