Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्सराध्ययनसूत्रम् ॥१४३॥
अध्य० ३६ ॥१४३॥
CEVEREVEVEYE FEEVEEVerever
असंखकालमुक्कोसा, अंतोमुहत्तं जहन्नगा । कायठिई तेऊणं, ते कार्य तु अमुचओ ॥ ११४॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, तेऊजीवाण अंतरं ॥ ११५ ॥
एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥११६॥ व्याख्या तेजोयोगात्तेजांस अग्नयो वायवश्व बोधव्याः, उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्विन्द्रियाद्या इत्यर्थः, चः समुच्चये, प्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च सनामकर्मोदयवतां लब्धितोऽपि प्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ॥ १०७ ॥ तत्र तेजोजीवानाहअत्राङ्गारो धूमज्वालाहीनो दह्यमानेन्धनात्मको भास्वरस्वरूपः, 'मुम्मरो' भस्ममिश्रामिकणरूपः, 'अग्निः' उक्तभेदातिरिक्तो बन्हिः, 'अचिर मूलप्रतिबद्धाग्निशिखा, 'ज्वाला' छिन्नमूला सैव ॥१०८॥१०६॥ अत्रोल्का विद्युच्च नभसि समुत्पन्नोऽग्निः ॥११०॥११०॥ वायुजीवानाहमूलम्-दुविहा वाउजीवा उ, सुहुमा बायरा तहा। पज्जत्तमपज्जता, एवमेए दुहा पुणो ॥११७॥
बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ। उक्कलिआ मंडलिआ, घण गुञ्जा सुद्धवाया य ११८ संवदृगवाए अ, णेगहा एवमायो । एगविहमनाणत्ता, सुहुमा ते विवाहिआ ॥११६॥ मुहुमा सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउन्विहं ॥१२०॥
VEGVGVEZEeeeeVEVGVEZEVEEVEEVEE

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456