Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उधराध्ययनसूत्रम्
॥१४२॥
ध्येयम् ॥ १०१ ॥ १०२ ॥ श्रत्र "पणमाति" 'पनकानां' पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाकोटिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमामेति ॥ १०३ ॥ इह हि काश्विद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु भ्रान्त्वा भूयस्तत्रासंख्यकालादेवोत्पद्यते, वनस्पतिं विना सर्वेषामपि कायस्थितेरसंख्येयत्वादत एवोत्कृष्टमप्यन्तरमसंख्यकालमानमेवोक्तम् ॥ १०४ ॥ १०५ ॥ प्रकृतमुपसंहरन्नुतरग्रन्थसम्बन्धमाह ।। इत्येते ऽनन्तरोक्ताः स्थावरास्त्रिविधाः समासेन संक्षेपेण व्याख्याताः श्रतः स्थावरविभक्तेरनन्तरं तु पुनस्त्रसांस्त्रिविधान् वक्ष्यामि चानुपूर्व्येति सूत्रपञ्चदशकार्थः ॥ १०६ ॥
मूलम् - ते वाऊ अ बोधव्वा, उराला य तसा तहा । इच्चेते तसा तिविहा, तेसिं भेए सुरोह मे ॥ १०७ दुविहा ते जीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एत्रमेए दुहा पुणो ॥ १०८ ॥ बायरा जे उपज्जता, रोगहा ते पकित्तिया । अंगारे मुम्मुरे अगणी, अच्ची जाला तहेव थ ॥१०६ उक्का विज्जु बोधव्वा, रोगहा एवमाइयो । एगविहमनारणत्ता, सुहुमा ते विचहिया ॥ ११०॥ हुमा सव्वलोम्मि, लोगदेसे अ बायरा । एतो कालविभागं तु, तेसिं वोच्छं चउव्विहं ॥ १११ ॥ संत पप्पऽणाईआ, अपज्जवसियावि । ठिइं पडुच्च साईया, सपज्जवसिश्रावि ॥ ११२ ॥ तिण्णेव अहोरत्ता, उक्कोसेण विश्राहिमा । आउठिई तेऊणं, अंतोमुहुत्तं जहन्ना ॥ ११३ ॥
अध्य० ३६ ॥१४२॥

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456