Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 422
________________ उत्तराध्य वामध्य० ३६ | ॥१४४॥ पनसूत्रम् ॥१४४॥ PereGAR संतई पप्पऽणाईआ, अपज्जवसिआवि । ठिई पडुच्च साईआ, सपज्जवसिमावि अ॥१२१॥ तिण्णेव सहस्साई, वासाणुक्कोसिआ भवे । आऊठिई आऊणां, अंतोमुहुत्तं जहन्निा ॥ १२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्निया । कायठिई वाऊ, तं कायं तु अमुचओ ॥ १२३॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥ १२४ ॥ एएसिं वगणो चेव, गंधो रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१२५॥ व्याख्या-'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । 'उत्कलिका वाता' ये स्थित्वा २ वान्ति, 'मण्डलिका वाता' वातोलीरूपाः, 'घनावाता' रत्नप्रभाधाधाराः, 'गुञ्जावाता' ये गुञ्जन्तो वान्ति, 'शुद्धवाताः' सहजवाता मन्दानिलादयः ॥११८ ॥ 'संवतंकवाता' ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११६ ॥ उदारत्रसानाहमुलम-उराला य तसा जे उ, चउहा ते पकित्तिा । बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ॥१२६॥ बेइंदिआ उ जे जीवा, दुविहा ते पकित्तिा । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१२७॥ किमिणो मंगला' चेव, अलसा माइवाहया । वासीमुआ सीप्पिा, संखा संखणया तहा पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२६ ॥ १ "सोमङ्गला" इति पाठो 'घ' संज्ञकपुस्तके । MENENANENARAVEENENANEN

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456