SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य वामध्य० ३६ | ॥१४४॥ पनसूत्रम् ॥१४४॥ PereGAR संतई पप्पऽणाईआ, अपज्जवसिआवि । ठिई पडुच्च साईआ, सपज्जवसिमावि अ॥१२१॥ तिण्णेव सहस्साई, वासाणुक्कोसिआ भवे । आऊठिई आऊणां, अंतोमुहुत्तं जहन्निा ॥ १२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्निया । कायठिई वाऊ, तं कायं तु अमुचओ ॥ १२३॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥ १२४ ॥ एएसिं वगणो चेव, गंधो रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१२५॥ व्याख्या-'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । 'उत्कलिका वाता' ये स्थित्वा २ वान्ति, 'मण्डलिका वाता' वातोलीरूपाः, 'घनावाता' रत्नप्रभाधाधाराः, 'गुञ्जावाता' ये गुञ्जन्तो वान्ति, 'शुद्धवाताः' सहजवाता मन्दानिलादयः ॥११८ ॥ 'संवतंकवाता' ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११६ ॥ उदारत्रसानाहमुलम-उराला य तसा जे उ, चउहा ते पकित्तिा । बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ॥१२६॥ बेइंदिआ उ जे जीवा, दुविहा ते पकित्तिा । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१२७॥ किमिणो मंगला' चेव, अलसा माइवाहया । वासीमुआ सीप्पिा, संखा संखणया तहा पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२६ ॥ १ "सोमङ्गला" इति पाठो 'घ' संज्ञकपुस्तके । MENENANENARAVEENENANEN
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy