________________
उत्सराध्ययनसूत्रम् ॥१४३॥
अध्य० ३६ ॥१४३॥
CEVEREVEVEYE FEEVEEVerever
असंखकालमुक्कोसा, अंतोमुहत्तं जहन्नगा । कायठिई तेऊणं, ते कार्य तु अमुचओ ॥ ११४॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, तेऊजीवाण अंतरं ॥ ११५ ॥
एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥११६॥ व्याख्या तेजोयोगात्तेजांस अग्नयो वायवश्व बोधव्याः, उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्विन्द्रियाद्या इत्यर्थः, चः समुच्चये, प्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च सनामकर्मोदयवतां लब्धितोऽपि प्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ॥ १०७ ॥ तत्र तेजोजीवानाहअत्राङ्गारो धूमज्वालाहीनो दह्यमानेन्धनात्मको भास्वरस्वरूपः, 'मुम्मरो' भस्ममिश्रामिकणरूपः, 'अग्निः' उक्तभेदातिरिक्तो बन्हिः, 'अचिर मूलप्रतिबद्धाग्निशिखा, 'ज्वाला' छिन्नमूला सैव ॥१०८॥१०६॥ अत्रोल्का विद्युच्च नभसि समुत्पन्नोऽग्निः ॥११०॥११०॥ वायुजीवानाहमूलम्-दुविहा वाउजीवा उ, सुहुमा बायरा तहा। पज्जत्तमपज्जता, एवमेए दुहा पुणो ॥११७॥
बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ। उक्कलिआ मंडलिआ, घण गुञ्जा सुद्धवाया य ११८ संवदृगवाए अ, णेगहा एवमायो । एगविहमनाणत्ता, सुहुमा ते विवाहिआ ॥११६॥ मुहुमा सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउन्विहं ॥१२०॥
VEGVGVEZEeeeeVEVGVEZEVEEVEEVEE