Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्ययनसूत्रम् ॥१४॥
AAAAAAAAAA
लोहणी हुन थीह अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ॥ ६८ मध्य० ३६
अस्सकएणी अ बोधव्वा, सीहकरणी तहेव य । मुसुढी अ हलिद्दा य, णेगहा एवमायओ ॥EE MEN ॥१४१॥ व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ता प्रायः कन्दविशेपास्तत्तद्देशप्रसिद्धाः॥ १६ ॥ १७ ॥ ६ ॥ ६ ॥ मूलम्-एगविहमनाणत्ता, सुहमा तत्थ विआहिआ। सुहमा सव्वलोगंमि, लोगदेसे अ बायरा ॥१०॥
संतई पप्पऽणाईआ, अपजवसिावि अ। ठिई पडुच्च साईआ, सपज्जवसिआ वि अ॥१०॥ दस चेव सहस्साइं, वासाणुकोसि भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ॥१०२॥ अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुचओ ॥१०॥ असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्म सए काए, पणगजीवाण अंतरं ॥१०४॥ एएसिं वण्णो चेव, गंधओ रसफासो । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१०॥
इच्चेते थावरा तिविहा, समासेण विभाहिआ। एत्तो उ तसे तिविहे, वोच्छामि अणुपुव्वसो॥१०६ । व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥१०॥ अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तवादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायाप्काययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति
।

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456