________________
उत्तराध्ययनसूत्रम् ॥१४॥
AAAAAAAAAA
लोहणी हुन थीह अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ॥ ६८ मध्य० ३६
अस्सकएणी अ बोधव्वा, सीहकरणी तहेव य । मुसुढी अ हलिद्दा य, णेगहा एवमायओ ॥EE MEN ॥१४१॥ व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ता प्रायः कन्दविशेपास्तत्तद्देशप्रसिद्धाः॥ १६ ॥ १७ ॥ ६ ॥ ६ ॥ मूलम्-एगविहमनाणत्ता, सुहमा तत्थ विआहिआ। सुहमा सव्वलोगंमि, लोगदेसे अ बायरा ॥१०॥
संतई पप्पऽणाईआ, अपजवसिावि अ। ठिई पडुच्च साईआ, सपज्जवसिआ वि अ॥१०॥ दस चेव सहस्साइं, वासाणुकोसि भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ॥१०२॥ अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुचओ ॥१०॥ असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्म सए काए, पणगजीवाण अंतरं ॥१०४॥ एएसिं वण्णो चेव, गंधओ रसफासो । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१०॥
इच्चेते थावरा तिविहा, समासेण विभाहिआ। एत्तो उ तसे तिविहे, वोच्छामि अणुपुव्वसो॥१०६ । व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥१०॥ अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तवादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायाप्काययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति
।