________________
अध्य० ३६
उत्तराध्यपनसूत्रम् ॥१४॥
॥१४०॥
बायरा जे उ पज्जत्ता, दुविहा ते विवाहिआ । साहारणसरीरा य, पत्तेगा य तहेव य ॥१३॥ पत्तेअसरीरा 3, णेगहा ते पकित्तिा । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥४॥
वलयलया पव्वगा कुहणा, जलरुहा ओसही तहा। हरिप्रकायाय बोधव्वा, पत्ते इति आहि । व्याख्या-अत्र 'साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पचेगा यत्ति' प्रत्येकशरीराश्च प्रत्येकं भिन्नभिन्नशरीरवन्तः ॥ १२ ॥ ३॥ अत्र 'रुक्खत्ति' वृक्षाः चूतादयः॥१॥ गुच्छा वृन्ताकिप्रमुखाः॥२॥ गुल्मा नवमालिकाद्याः ॥३॥ लताश्चम्पकलतामुख्याः ॥४॥ वल्ल्यत्रपुषीप्रभृतयः॥ ५॥ तृणानि जुञ्ज कार्जुनादीनि ॥ ६॥ १४ ॥ 'वलयलयत्ति' लतावलयानि-नारिकेलीकदल्यादीनि, तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ॥ ७॥ पर्वाणि-सन्धयस्तेभ्यो जाताः पर्वजा इनुप्रमुखाः ॥ ८॥ कुहणा-भूमिस्कोटाश्छत्राकाराः ॥ ६ ॥ जलरुहा:-पद्माद्याः ॥ १०॥ ओपध्यः-फलपाकान्ताः शाल्यादयः ॥ ११ ॥ तथेति समुच्चये, हरितान्येव काया येषां ते हरितकायाः तन्दुलीयकाद्याः ॥ १२ ॥ चशब्दः स्वगतानेकभेदसूचकः ॥६॥ साधारणानाहमूलम्-साहारणसरीरा उ, णेगहा ते पकित्तिा । आलूए मूलए चेव, सिंगबेरे तहेव य॥६६
हिरिली सिरिली सिस्सिरिली, जावईकेअकंदली । पलंडू लसण कंदे कंदली अ कुहुव्वए ॥ १७ १ "येषां ते” इतिपाठो 'घ' पुस्तके नास्ति ।।
BIRRISeeeeeeलहर