Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उचराध्य
यनसूत्रम्
॥१०५॥
'श्रासवानां' पुष्पोत्पन्नमद्यानां यादृशको रस इति योगः, मधु - मद्यविशेषो मैरेयं-परकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकः, तो वारुण्यादिरसात् पद्माया रसः ' परकेण' अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, श्रयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ॥ १४ ॥ अत्र मृद्वीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ॥ १५ ॥ गन्धमाह
मूलम् —जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एतो विश्रांतगुणो, लेसाणं अप्पसत्थाणं १६॥ जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि श्रणंतगुणो पसत्थलेसाण तिरहं पि
व्याख्या – “गंधवासाणंति” गन्धाश्च - कोष्टपुटपाकनिष्पन्ना आसाश्वेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि तेषां ‘पिष्यमाणानां’ चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः “पसत्थलेसाणंति" प्रशस्तलेश्यानां तेजः - पद्म - शुक्लानाम् । इह चानुतोपि गन्धविशेषो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थ ॥ १७ ॥ स्पर्शमाह -
मूलम् - जह करगयस्स फासो, गोजिब्भाए व सागपत्ता । एत्तोवि अांतगुणो, लेसाणं अप्पसत्थाय १८ जह बूरस्स व फासो, नवणोअस्स व सिरीसकुसुमाखं । एत्तोवि अणंतगुणणे, पसत्थलेसाण तिरपि ॥ १६ ॥
व्याख्या—यथा “करगयस्सत्ति" क्रकवस्य स्पर्शो गोजिह्वायाः शाको - वृत्तविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः । इतोप्यनन्तगुणः कर्कशः लेश्यानां प्रशस्तानां यथा क्रममित्यर्थः ॥ १८ ॥ यथा धूरस्य वनस्पतिविशेवस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति सूत्रद्वयार्थः ॥ १६ ॥ परिणामद्वारमाह
अध्य० ३४ ॥१०५॥

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456