Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 385
________________ उत्तराध्य यनसूत्रम् ॥१०७॥ ॥१०७॥ AVCEVCEVEGVEVERENAVEVEEVA | म्पर्कात् स्फटिकमिव तद्रूपतां भजेत् । उक्त हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशद | प्रयुज्यते ॥१॥" इति ॥ २२ ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज माया अहीरिया। गेही पोसे य सढे, पमत्ते रसलोलुए ॥२३ सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो। एअजोगसमाउत्तो, नीललेसं तु परिणमे । व्याख्या - ईर्षा च-परगुणासहनं अमर्षश्च-रोषादत्यंताभिनिवेशः, अतपश्च-तपो विपर्ययोऽमीषां समाहारः। 'अविद्या'-कुशास्त्ररूपा, माया प्रतीता, 'अहीकता' असदाचारगोचरो लज्जाभावः, 'गृद्धि' विषयलाम्पटयं, 'प्रदोषश्च' प्रद्वेषः, अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । 'शठो' धृष्टः, 'प्रमत्तः' प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः-लम्पटो रसलोलुपः ॥ २३ ॥ सातं सुखं तद्वेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात्-प्राण्युपमर्दादविरतः, शेषं प्राग्वत् ॥ २४ ॥ मूलम्-वके वकसमायारे, निअडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अण्णारिए ॥ २५ ॥ उप्फालगदुद्रुवाई अ, तेणे आवि अ मच्छरी । एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥ २६ ॥ | - व्याख्या-वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्तुमशक्यः, 'परिकुश्चक:' स्वदोषप्रच्छादकः, उपधिच्छम तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, मिथ्यादृष्टिरनार्यश्च ॥ २५ ॥ 'उप्कालगत्ति' येन पर उत्प्रास्यते तदुत्त्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । 'स्तेनः चोरः चापि समुच्चये। Yeuveeeeeeeeeeeeeeeeeeeeeet

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456