SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१०७॥ ॥१०७॥ AVCEVCEVEGVEVERENAVEVEEVA | म्पर्कात् स्फटिकमिव तद्रूपतां भजेत् । उक्त हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशद | प्रयुज्यते ॥१॥" इति ॥ २२ ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज माया अहीरिया। गेही पोसे य सढे, पमत्ते रसलोलुए ॥२३ सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो। एअजोगसमाउत्तो, नीललेसं तु परिणमे । व्याख्या - ईर्षा च-परगुणासहनं अमर्षश्च-रोषादत्यंताभिनिवेशः, अतपश्च-तपो विपर्ययोऽमीषां समाहारः। 'अविद्या'-कुशास्त्ररूपा, माया प्रतीता, 'अहीकता' असदाचारगोचरो लज्जाभावः, 'गृद्धि' विषयलाम्पटयं, 'प्रदोषश्च' प्रद्वेषः, अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । 'शठो' धृष्टः, 'प्रमत्तः' प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः-लम्पटो रसलोलुपः ॥ २३ ॥ सातं सुखं तद्वेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात्-प्राण्युपमर्दादविरतः, शेषं प्राग्वत् ॥ २४ ॥ मूलम्-वके वकसमायारे, निअडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अण्णारिए ॥ २५ ॥ उप्फालगदुद्रुवाई अ, तेणे आवि अ मच्छरी । एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥ २६ ॥ | - व्याख्या-वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्तुमशक्यः, 'परिकुश्चक:' स्वदोषप्रच्छादकः, उपधिच्छम तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, मिथ्यादृष्टिरनार्यश्च ॥ २५ ॥ 'उप्कालगत्ति' येन पर उत्प्रास्यते तदुत्त्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । 'स्तेनः चोरः चापि समुच्चये। Yeuveeeeeeeeeeeeeeeeeeeeeet
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy