________________
उचराध्य
यनसूत्रम्
॥१०८॥
'मत्सरी' परसम्पदोऽसासहिः शेषं प्राम्बत् ।। २६ ।।
मूलम् -
वित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ २७ ॥ पियधम्मे दधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥ २८ ॥ व्याख्या —— नीचैवं 'तिर्मनोवाक्कायैरनुत्सिक्तोऽचपलः, श्रमायी, अकुतूहल:, 'विनीतविनयः' स्वभ्यस्तगुर्वाद्युचितप्रवृत्तिः, श्रत एव दान्तः, योगः-स्वाध्यायादिव्यापारस्तद्वान्, उपधानवान् विहितशास्त्रोपचारः ।। २७ ।। 'पिय' इत्यादि - तत्र 'वज्जभीरूति' श्रवद्यभीरुः 'हितैषको ' मुक्तिगवेषकः, शेषं प्राग्वत् ॥ २८ ॥
मूलम् - पयणुकोहमाणे, मायालोभे
पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २६ ॥ तहा - पयरवाई य, उवसंते जिइंदिए । एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥ ३० ॥ व्याख्या— प्रतनुक्रोधमानः चः पूर्वौ माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादितथा 'प्रतनुवादी' स्वम्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ ३० ॥
मूलम् — भट्टरुद्दाणि बज्जित्ता, धम्मसुक्काणि झायए 1 पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥३१॥ सरागे बीअरागे वा उवसंते जिइंदिए । एजोगसमाउत्ते, सुक्लेसं तु परिणमे ॥ ३२ ॥
व्याख्या - श्रार्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः कीदृशः सन्नित्याह - प्रशान्तचित्त इत्यादि, 'संमितः' समितिमान्, 'गुप्तो'
अध्य० ३४ ॥१०८॥