SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥१०॥ अध्य०३४ ॥१०॥ निरुद्धाशुभयोगः 'गुतिसुचि' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्लेश्यां तु परिणमेत , विशिष्टलेश्यापेक्षं चैतल्लक्षणाभिधानं तेन देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ ३१ ॥ ३२ ॥ स्थानद्वारमाहमूलम्-अस्संखेज्जाणोसप्पिणीण उसप्पिणोण जे समया । संखाईआ लोगा, लेसाणं हुंति ठाणाई ३३ ___ व्याख्या असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्त इत्याह-संख्यातीता लोकाः कोऽर्थः १ असंख्येयलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेषो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुभानां संक्लेशरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्रार्थः ॥ ३३ ॥ स्थितिमाह मूलम-मुहुत्तद्ध तु जहन्ना, तेत्तीस सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायव्वा किण्हलेसाए ॥३४ ॥ | मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागमब्भहिआ । उक्कोसा होइ ठिई, नायव्वा नीललेसाए ३५ मुहुत्तद्ध तु जहन्ना, तिण्णुदही पलिअमसंखभागमब्भहिआ । उक्कोसा होइ ठिई, नायव्वा काउलेसाए ॥३६॥ मुहुत्तद्ध तु जहन्ना, दुण्णुदही पलिअमसंखभागमभहिआ । उक्कोसा होइ ठिई, नायव्वा तेउले- । साए ॥३७॥ मुहुत्तद्धं तु जहन्ना, दस होती सागरा मुहुत्तहिना । उक्कोसा होइ ठिई, नायव्वा पम्हले BEGELEEEEEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy