SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उचराध्यपनपत्रम् ॥११०॥ अध्य० ३४ ॥११०॥ साए ॥३८॥ मुहुत्तद्धंतु जहन्ना, तेत्तीसं सागरा मुहुत्तहिमा । उक्कोसा होइ ठिई, नायव्वा सुक्कलेसाए३६ . व्याख्या-मुहूर्ताद्धं तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत्सागरोपमाणि 'मुहुत्तहिअत्ति' इहोत्तरत्र च मुहूर्त्तशब्देनोपचारान्मुहू- का देश एवोक्तः ततश्चान्तमु हाधिकानि उत्कृष्टा भवति स्थितिर्ज्ञातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया। इहान्त मुहर्चशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तमुहद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥३४॥ मुहर्ताद्धोऽन्तमहतं जघन्या, दश 'उदधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभागेनाधिकानि उत्कृष्टा भवति स्थितिनीललेश्यायाः । नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरभवान्तमुहूर्त्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमा| संख्येयभागे एव तस्याप्यन्तमुहर्तद्वयस्यान्तर्भावात् , पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहेतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः एवमोऽपि ॥ ३५ ॥ इयं स्थितिालुकाप्रभोपरितनप्रस्तटे तावदायुष्केषु नारकेषु द्रष्टव्या ॥ ३६ ॥ इयमीशानकल्पे ज्ञेया ॥ ३७॥ इयं ब्रह्मलोकस्वर्गे च बोध्या ॥ ३८ ॥ एषा अनुत्तरविमानेषु मन्तव्येति सूत्रषट्कार्थः ॥ ३९ ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह मूलम्-एसा खलु लेसाणं, ओहेण ठिई उ वरिणा होई । ___ चउसुऽवि गईसु एत्तो, लेसाण ठिइं तु वोच्छामि ॥४०॥ व्याख्या-'मोहेणंति' भोघेन सामान्येन ॥ ४० ॥ प्रतिज्ञातमाह| मूलम्-दसवाससहस्साई, काऊए ठिई जहन्निा होई । तिण्णुदही पलिओवम-असंखभागं च उक्कोसा AGRIHITRA
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy