SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥११॥ अध्य०३४ ॥११॥ SOURCEOGeeeeeeeeeeeeeeee व्याख्या-दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति त्रय, 'उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावस्थितीनां, उत्कृष्टा च वालुकाप्रभायामेतावस्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥४१॥ मूलम्-तिण्णुदही पलिअमसंखभागो उ जहएण नीलठिई । दस उदही पलिओवम-असंखभागं च उक्कोसा व्याख्या-नीलाया जघन्या स्थितिर्वालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥ ४२ ॥ मूलम्-दस उदही पलिअमसंख-भागं जहन्निा होई । तेत्तीससोगराई, उक्कोसा होई किराहाए ॥४३॥ ___ व्याख्या कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किन्वेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं-'देवाण नारयाण य, दव्वलेसा भवंति एआयो । भावपरावचीए, सुरणेरइमाण छल्लेसा" ॥४३॥ मूलम-एसा नेरइआणं, लेसाण ठिई उ वरिणमा होई । तेण पर वोच्छामि, तिरिभ्रमणुस्साण देवाणं ' व्याख्या-'तेण परति' ततः परम् ॥४४॥ मुलम्-अंतोमुहत्तमद्ध, लेसाण ठिई जहिं जहिं जा उ। तिरिमाण नराणं वा, वजित्ता केवल लेस ४५ 'व्याख्या-"अतोमुहूत्तमद्धति" 'अन्तमुहर्ताद्धां' अन्तमुहर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृप्टा चेति शेषः, कासामित्याह-'जहिं Vecvecveeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy