SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनस्त्रम् ॥११२॥ अध्य०३४ ॥११२॥ जहिति' यत्र यत्र पृथिव्यादौ संमृच्छिममनुष्यादौ वा याः कृष्णाद्याः तुः पूत्तौं, तिरश्वा नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः। लेश्याश्च पृथिव्यपवनस्पतिष्वाद्याश्चतस्रः, तेजोवायुविकलसंमूच्छिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तमुहर्तमान स्थितिः प्राप्तेत्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ ४५ ॥ अस्या एव स्थितिमाहमूलम् -मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुत्वकोडी उ । नवहिं वरिसेहिं ऊणा, नायव्वा सुक्कलेसाए - व्याख्या-इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोत्यायुतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादाक् शुक्ललेश्यायाः सम्भव इति नवभिवर्षे रूना पूर्वकोटिरुच्यते ॥ ४६॥ मलम् एसा तिरिअनराणं, लेसाण ठिई उ वरिणा होई । तेण परं वोच्छामि, लेसाण ठिई उ देवाणं ॥४७॥ दसवाससहस्साई, किण्हाए ठिई जहरिणा होई । पलिअमसंखिज्जइमो, उक्कोसो होइ किण्हाए ॥४८॥ जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिआ । जहन्नेणं नोलाए, पलिश्रमसंखेज उकोसा ॥४६॥ जा नीलाए ठिई खलु, उक्कोसा उ समयमब्भहिआ । जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥५०॥ व्याख्या- स्पष्टम् ॥४७॥ 'पलिश्रमसंखिज्जइमोति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवनपतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥ ४८ ॥ या कृष्णायाः स्थितिः खलुक्यालङ्कारे उत्कृष्टा पल्या CEEVEE VEETE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy