SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥१०६॥ COLECEG GEVOLG AVEVCEVeves | मूलम-तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ चा । दुसओ तेआलो वा, लेसाणं होइ परिणामो मध्य० ३४ का व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा दसयो तेालो वत्ति त्रिचत्वारिंशदधिकदिशतविधो वा १०६॥ श्यानां भवति परिणामस्तत्तद्रुपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नवविधो यदा एषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना । एवं पुनः पुनविभिगुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत्, एवं तारतम्यचिन्तायां हि संख्यानियमस्याभावात् । तथा च प्रज्ञापना-"करहलेसाणं भंते ! कइविहं परिणाम परिणमइ ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं वा एक्कासीइविहं वा तेालादुसयविहं वा बहुं वा बहुविहं वा परिणाम परिणमइ । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २० ॥ लक्षणद्वारमाहमूलम-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ। तिव्वारंभपरिणओ, खुद्दो साहस्सिओ नरो २१ निद्धधसपरिणामो, निस्संसो अजिइंदिओ । एअजोगसमाउत्तो, कण्हलेस तु परिणमे ॥२२॥ व्याख्या–पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाक्कायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमईकत्वादिनेति शेषः, तीवा:-उकटाः स्वरूपतोऽध्यवसायतो वा आरम्भा:-सावधव्यापारास्तत्परिणतस्तदासक्तः, 'क्षुद्रः' सर्वस्याप्यहितैषी, सहसाऽनालोच्य प्रवर्तते इति श्री साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् स्त्र यादि ॥ २१ ॥ 'निर्बुधसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, निस्संसोति' निविंशो जीवान् निघ्नन् मनागपि न शङ्कते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एतद्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् तद्व्यसाचिव्येन तथाविधद्रव्यस साहसिकधीयोदिमान निखिशो जीवान् निमाया तुरेवकारार्थस्ततः कृष्णन
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy