Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
FESDADस
उत्तराध्य- इति कस्यचिदाशङ्का स्यादिति तदपोहार्थमाह
अध्य०३५ पनसूत्रम् | मूलम्-हिरण आयरूवं च, मणसावि न पत्थए । समलेठ्ठ कंचणे भिक्खू, विरए कयविक्कए ॥ १३॥ ॥१२०॥ ॥१२॥
किमांतो कइओ होइ, विकिणांतो अ वाणिो। कयविकयमि वट्टतो, भिक्खू न हवइ तारिसो १४ ॥ भिक्खिअव्वं न केअव्वं, भिक्खुणा भिक्खवत्तिणा। कयविक्को महादोसो, भिक्खावित्ती सुहावहा । समुआणं उंछमेसिज्जा, जहासुत्तमणिदिवे । लाभालाभंमि संतु?, पिंडवायं चरे मुणी ॥ १६॥
अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्ठाए भुजिज्जा, जवणटाए महामुणी ॥१७॥ व्याख्या-'हिरण्यं कनकं, 'जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्भिक्षरिति योगः, कीदृशः सन् ? समे प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनो भितः 'विरतो' निवृत्तः क्रयविक्रये-क्रयविक्रयविषये ॥ १३ ॥ कुत
एवमित्याह-क्रीणन् परकीयं च वस्तु मूल्येनाददानः क्रायको भवति, तथाविधेतरलोकसदृश एव स्यात् , विक्रीणानश्च स्वकीयं च वस्तु pil परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समये
ऽभिहितः ॥ १४ ॥ ततः किं कार्यमित्याह-भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच्च नापि विक्रेतव्यं | भिक्षणा भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रय महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः सुखावहा ॥१५ भिक्षितव्यमित्युक्तं तच्चैककुलेऽपि स्यादत आह–'समुदान' भैक्ष्यं तच्च उञ्छमिव उन्छ अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वे
लर

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456