Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उतराध्य
पनसूत्रम्
॥१२८॥
दिवत् अध्य० ३६
॥१२८॥
'हरिद्रा:' पीता. इण्द्रिादिवत् शुक्ला संखादिवत् ॥ १६ ॥ सुरभिकान्धपरियानाः श्रीखण्डादिवत्, 'दुरभिगन्धा' दुर्गन्धा ॥ १७ ॥ अत्र विका निम्बादिषद्, रुदकाः शुरुयादिवत्, कमाया बुन्छ्लादिवत्, अम्ला अम्लिकावत्, मथुराः सर्करादिवत् ॥ १८ ॥ कर्कशाः पाषाणादिवत्, बृदको प्रत्तणादिवत्, गुरको हीरकादिवत्, लघवोऽर्कतुतादिचत् ॥ १६ ॥ शीता जलादिवत्, उष्णा दहनादिवत् , स्निग्धा घृतादिवत् रूच्चा रक्षादिवत् ॥ २० ॥ संस्थानानि आकारास्तैः परिणताः संस्थान परिणताः 'परिमण्डलं' मध्यशुषिरं वृत्तं वलयवत्, 'वृत्तं' मध्ये पूरणं झल्लरीवत्, 'त्र्यस्र" त्रिकोणं शृङ्गाटकवत्, 'चतुरस्त्र' चतुष्कोणं वर्यपट्टादिवत्, 'श्रायतं' दीर्घं दण्डादिवत् ॥ २१ अथैषामेवान्योन्यं संवैधमाह
२२
मूलम् — वगओ जे भवे किराहे, भइए से उगंध। रस फासओ वेव, भइए संठालो व्याख्या तो यः स्कन्धादिर्भवस्कृष्णो माज्यः 'से उत्ति' स पुनर्मन्यतः सुरभिदुर्गन्धो वा स्थान तु नियतमन्ध एमेति भावः " । एवं रसतः स्पर्शतश्चैव भ्रान्यः; संस्थानतोऽपि च । अन्यतररस्तादियोगादिति तत्त्वम् ।। २२ ।। मूलम्सा जे भवे नीले, भइए से उ गंधच्यो। रसयो फ़ास्सयो चेव, भइए ठानि • वो लोहिए जे उ भइए से उ. गंधयो । रसओ फासओ चेव, भइए संठा पीए जे उ, भइए से उगंध । स्सयो फासच चेव, भइए संठारणचोवि च । २५५ घरको सुकिले में उ भइसे । सो फासो चेव, भइए सठाणओवि । २६ । गंधच्यो जे भवे सुदमी, भइए से
। २३
| २४|

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456