Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उचराध्य पनसूत्रम् ॥१२७॥
व्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥ १२ ॥ सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह-असंख्यकालमुत्कृष्टा, एक समयं जघन्यका, अजीवानां रूपिणां स्थितिरेकक्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्य
मध्य०३६ कालादप्यूचं ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ।। १३ ।। इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह-स्पष्टं, 6॥१२७॥ नवरं-'अंतरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रत्रयार्थः । एतान्येव भावतोऽभिधातुमाहमूलम्-वरणओ गंधओ चेव, रसमो फासओ तहा। संठाणओ अ विएणेओ, परिणामो तेसिं पंचहा १५ ॥ वरणओ परिणया जे उ, पंचहा ते पकित्तिा । किण्हा नीला य लोहिआ, हालिद्दा सुक्किला तहा ॥१६॥ गंधो परिणया जे उ, दुविहा ते विमाहिआ। सुन्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥१७॥ रसमो परिणया जे उ, पंचहा ते पकित्तिमा । तित्त-कडुअ-कसाया, अंबिला महुरा तहा १८॥ फासो परिणया
जे उ, अट्टहा ते पकित्तिा । 'कक्खडा-मउआचेव, 'गरुआ-लहुआ तहा ।१६॥ "सीआ-उपहा' य, | निद्धा य, तहा 'लुक्खा य आहिआ । इति फासपरिणया, एए पुग्गला समुदाआ ॥२०॥ संठाणपरिणया | Fll जे उ, पंचहा ते पकित्तिमा । परिमंडला य वट्टा, तसा 'चउरंसमायया ॥२१॥ ..........
व्याख्या-वर्षतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतच विज्ञेयः 'परिणाम स्वरूपावस्थितानामेव वर्णाधन्यथामावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ १५ ॥ प्रत्येकमेषामेवोत्तरभेदानाह-पत्र कृष्णाः कज्जलादिवत् , नीला हरितादिवत् , लोहिता हिंगुलकादिवत् ,
YEGEeeeeeeeee

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456