________________
उचराध्य पनसूत्रम् ॥१२७॥
व्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥ १२ ॥ सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह-असंख्यकालमुत्कृष्टा, एक समयं जघन्यका, अजीवानां रूपिणां स्थितिरेकक्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्य
मध्य०३६ कालादप्यूचं ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ।। १३ ।। इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह-स्पष्टं, 6॥१२७॥ नवरं-'अंतरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रत्रयार्थः । एतान्येव भावतोऽभिधातुमाहमूलम्-वरणओ गंधओ चेव, रसमो फासओ तहा। संठाणओ अ विएणेओ, परिणामो तेसिं पंचहा १५ ॥ वरणओ परिणया जे उ, पंचहा ते पकित्तिा । किण्हा नीला य लोहिआ, हालिद्दा सुक्किला तहा ॥१६॥ गंधो परिणया जे उ, दुविहा ते विमाहिआ। सुन्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥१७॥ रसमो परिणया जे उ, पंचहा ते पकित्तिमा । तित्त-कडुअ-कसाया, अंबिला महुरा तहा १८॥ फासो परिणया
जे उ, अट्टहा ते पकित्तिा । 'कक्खडा-मउआचेव, 'गरुआ-लहुआ तहा ।१६॥ "सीआ-उपहा' य, | निद्धा य, तहा 'लुक्खा य आहिआ । इति फासपरिणया, एए पुग्गला समुदाआ ॥२०॥ संठाणपरिणया | Fll जे उ, पंचहा ते पकित्तिमा । परिमंडला य वट्टा, तसा 'चउरंसमायया ॥२१॥ ..........
व्याख्या-वर्षतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतच विज्ञेयः 'परिणाम स्वरूपावस्थितानामेव वर्णाधन्यथामावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ १५ ॥ प्रत्येकमेषामेवोत्तरभेदानाह-पत्र कृष्णाः कज्जलादिवत् , नीला हरितादिवत् , लोहिता हिंगुलकादिवत् ,
YEGEeeeeeeeee