SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ FESDADस उत्तराध्य- इति कस्यचिदाशङ्का स्यादिति तदपोहार्थमाह अध्य०३५ पनसूत्रम् | मूलम्-हिरण आयरूवं च, मणसावि न पत्थए । समलेठ्ठ कंचणे भिक्खू, विरए कयविक्कए ॥ १३॥ ॥१२०॥ ॥१२॥ किमांतो कइओ होइ, विकिणांतो अ वाणिो। कयविकयमि वट्टतो, भिक्खू न हवइ तारिसो १४ ॥ भिक्खिअव्वं न केअव्वं, भिक्खुणा भिक्खवत्तिणा। कयविक्को महादोसो, भिक्खावित्ती सुहावहा । समुआणं उंछमेसिज्जा, जहासुत्तमणिदिवे । लाभालाभंमि संतु?, पिंडवायं चरे मुणी ॥ १६॥ अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्ठाए भुजिज्जा, जवणटाए महामुणी ॥१७॥ व्याख्या-'हिरण्यं कनकं, 'जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्भिक्षरिति योगः, कीदृशः सन् ? समे प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनो भितः 'विरतो' निवृत्तः क्रयविक्रये-क्रयविक्रयविषये ॥ १३ ॥ कुत एवमित्याह-क्रीणन् परकीयं च वस्तु मूल्येनाददानः क्रायको भवति, तथाविधेतरलोकसदृश एव स्यात् , विक्रीणानश्च स्वकीयं च वस्तु pil परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समये ऽभिहितः ॥ १४ ॥ ततः किं कार्यमित्याह-भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच्च नापि विक्रेतव्यं | भिक्षणा भिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रय महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः सुखावहा ॥१५ भिक्षितव्यमित्युक्तं तच्चैककुलेऽपि स्यादत आह–'समुदान' भैक्ष्यं तच्च उञ्छमिव उन्छ अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वे लर
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy