Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 373
________________ उत्तराज्ययनसूत्रम् ॥8 ॥ verveeeeeeeeeeeeeeeeeee कर्म । गीयते शव्यते उच्चावचैः शब्दः कुलालात् मृदुव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोमध्ये भाण्डारिकव द्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, 'तुः पूतौं 'समासतः' संक्षेपतो वि- अध्य०३३ स्तरतस्तु यावन्तो जीवास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥ ३ ॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराह ॥४ ॥ मूलम्-नाणावरणं पंचविह, सुझं आभिणिबोहिअं। ओहिना तइयं, मणनाणं च केवलं ॥४॥ व्याख्या-ज्ञानावरणं पञ्चविधं, तच्च कथं पञ्चविधिमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्येव भेदानाह-'सुअं' इत्यादि-॥४॥ मूलम्-निदा तहेब पयला, निद्दानिद्दा य पयलपयला य। तत्तो अ थीणगिद्धी उ, पंचमा होइ नायव्वा । ५॥ चक्खुमचक्खुओहिस्स, दंसणे केवले अ आवरणे । एवं तु नवविगप्पं नायव्वं दसणावरणं ॥६॥ ___व्याख्या-निद्रादीनां स्वरूपं त्वेवम्-"सुहपडिबोहा निदा १ निदानिद्दा य दुक्खपडिबोहा २। पयला ठिोवविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥१॥ दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्किअद्धबलत्ति ५ ॥" इदं निद्रापञ्चकम् ॥ ५ ॥ "चक्खुमचक्खु ओहिस्सत्ति" मकारोऽलाक्षणिकः, चक्षुश्वाचक्षुश्वावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चतुः। दर्शने चक्षुषा रूपसामान्यग्रहणे । अचत्पीति नत्रः पयुदासत्वाच्चतुःसदृशानि शेषेन्द्रियमनांसि तदर्शने तेषां स्वस्वविषयसामान्यावबोधे ।। अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतच्च चक्षुर्दर्शनादिविषयत्वाच्चतुर्विधमत एवाह-एवमित्यनेन निद्रापश्चविधत्वचतुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण 'तुः' पूत्तौं 'नवविक

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456