SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ उत्तराज्ययनसूत्रम् ॥8 ॥ verveeeeeeeeeeeeeeeeeee कर्म । गीयते शव्यते उच्चावचैः शब्दः कुलालात् मृदुव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोमध्ये भाण्डारिकव द्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, 'तुः पूतौं 'समासतः' संक्षेपतो वि- अध्य०३३ स्तरतस्तु यावन्तो जीवास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥ ३ ॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराह ॥४ ॥ मूलम्-नाणावरणं पंचविह, सुझं आभिणिबोहिअं। ओहिना तइयं, मणनाणं च केवलं ॥४॥ व्याख्या-ज्ञानावरणं पञ्चविधं, तच्च कथं पञ्चविधिमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्येव भेदानाह-'सुअं' इत्यादि-॥४॥ मूलम्-निदा तहेब पयला, निद्दानिद्दा य पयलपयला य। तत्तो अ थीणगिद्धी उ, पंचमा होइ नायव्वा । ५॥ चक्खुमचक्खुओहिस्स, दंसणे केवले अ आवरणे । एवं तु नवविगप्पं नायव्वं दसणावरणं ॥६॥ ___व्याख्या-निद्रादीनां स्वरूपं त्वेवम्-"सुहपडिबोहा निदा १ निदानिद्दा य दुक्खपडिबोहा २। पयला ठिोवविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥१॥ दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्किअद्धबलत्ति ५ ॥" इदं निद्रापञ्चकम् ॥ ५ ॥ "चक्खुमचक्खु ओहिस्सत्ति" मकारोऽलाक्षणिकः, चक्षुश्वाचक्षुश्वावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चतुः। दर्शने चक्षुषा रूपसामान्यग्रहणे । अचत्पीति नत्रः पयुदासत्वाच्चतुःसदृशानि शेषेन्द्रियमनांसि तदर्शने तेषां स्वस्वविषयसामान्यावबोधे ।। अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतच्च चक्षुर्दर्शनादिविषयत्वाच्चतुर्विधमत एवाह-एवमित्यनेन निद्रापश्चविधत्वचतुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण 'तुः' पूत्तौं 'नवविक
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy