Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 380
________________ उत्तराध्यपनसूत्रम् अध्य० ३४ ॥१०२॥ ॥१०२॥ eeeee VEGVEGVEVE TEVEEVGeeve ॥अथ चतुस्त्रिंशमध्ययनम् ॥ का ॥ॐ॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुस्त्रिंशं लेश्याध्ययनमारम्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकृतय उक्तास्तत्स्थि- तिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुव्वि जहक्कम । छण्हपि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥ | व्याख्या लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूयेत्यादि प्राग्वत् । तत्र परणामपि 'कमलेश्यानां' कर्मस्थितिविधा| तृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान् ' रसविशेषान् शृणुत मे कथयत इति शेषः ॥ १ ॥ एतदनुभावाश्च नामादिप्ररूपणे कथिता एवं भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाह| मूलम् –णामाइं वरणरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं लेसाणं तु सुणेह मे ॥२॥ व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति षण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पश्चाश्रवसेवाका दि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो यावाप्यते, आयुर्जीवितं यावति तत्रावशिष्यमाणे आगामिभव लेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु भृणुत मे वदत इति सूत्रार्थः ॥ २ ॥ यथोद्देशं निर्देश इत्यादौ नामान्याहमूलम-किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्कलेसा य छट्ठा उ, नामाई तु जहक्कम ॥३ जीमतनिद्धसंकासा, गवलरिट्ठगसन्निभा। खंजंजणनयणनिभा, किण्हा हिसार

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456