SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उत्तराध्यपनसूत्रम् अध्य० ३४ ॥१०२॥ ॥१०२॥ eeeee VEGVEGVEVE TEVEEVGeeve ॥अथ चतुस्त्रिंशमध्ययनम् ॥ का ॥ॐ॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुस्त्रिंशं लेश्याध्ययनमारम्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकृतय उक्तास्तत्स्थि- तिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुव्वि जहक्कम । छण्हपि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥ | व्याख्या लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूयेत्यादि प्राग्वत् । तत्र परणामपि 'कमलेश्यानां' कर्मस्थितिविधा| तृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान् ' रसविशेषान् शृणुत मे कथयत इति शेषः ॥ १ ॥ एतदनुभावाश्च नामादिप्ररूपणे कथिता एवं भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाह| मूलम् –णामाइं वरणरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं लेसाणं तु सुणेह मे ॥२॥ व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति षण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पश्चाश्रवसेवाका दि, स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो यावाप्यते, आयुर्जीवितं यावति तत्रावशिष्यमाणे आगामिभव लेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु भृणुत मे वदत इति सूत्रार्थः ॥ २ ॥ यथोद्देशं निर्देश इत्यादौ नामान्याहमूलम-किण्हा नीला य काऊ य, तेऊ पम्हा तहेव य । सुक्कलेसा य छट्ठा उ, नामाई तु जहक्कम ॥३ जीमतनिद्धसंकासा, गवलरिट्ठगसन्निभा। खंजंजणनयणनिभा, किण्हा हिसार
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy